श्रीपादवल्लभाची आरती
sripadavallabhachi-aarti
|| श्रीपादवल्लभाची आरती ||
दिगंबरा दिगंबरा श्रीपादवल्लभ दिगंबरा ।
आरती हे तव चरणी राहो । आरती हे तव चरणी राहो ॥ नति तति गुरुवरा।।
दिग्भिरवेष्टितमंबरमेव प्रत्यग्ब्रह्मेति । खं ब्रह्मेति श्रुतिरपि वदति ।
खं ब्रह्मेति श्रुतिरपि वदति ।। दिगंबराचेति ।। १ ।।
दिगवत् चांबरमेव व्यापकपूर्णब्रह्मेति । सच्चित्सुखघनमायातीत ।
सच्चित्सुखघनमायातीत दिगंबरा वदति ॥ २॥
श्रीपादवल्लभ नाम प्राप हि नक्रगजेन्द्रमिव । द्रोपद्यंबरीषचोर ।
द्रोपद्यंबरीषचोर ग्रसितद्विजमेव ।। ३ ।।
दिगंबरा गुरु वासुदेव दत्तस्त्वं ब्रह्म । कामक्रोधग्रसितं मां लभ ।।
कामक्रोध ग्रसितं मां लभ तथैव झटिति वह ।। ४ ।।
