Varkari Sanskruti

वारकरी परंपरा जपन्याचा छोटासा प्रयत्न

Category: Srimad Bhagavad Gita

श्रीमद्‌भगवद्‌गीता अध्याय बारावा (भक्तियोग) :(Srimad Bhagavad Gita Adhyaya Barava)

srimad-bhagavad-gita-adhyaya-barava || श्रीमद्‌भगवद्‌गीता अध्याय बारावा || मूळ श्लोक अर्जुन उवाचएवं सततयुक्ता ये भक्तास्त्वां पर्युपासते ।ये चाप्यक्षरमव्यक्तं तेषां के योगवित्तमाः ॥ १२-१ ॥ संदर्भित अन्वयार्थ अर्जुन = अर्जुन, उवाच = म्हणाला, ये = जे, भक्ताः = अनन्यप्रेमी भक्तजन, एवम्‌ = पूर्वोक्त…

श्रीमद्‌भगवद्‌गीता अध्याय अठरावा(मोक्षसंन्यासयोग):(Srimad Bhagavad Gita Adhyaya Atharava)

srimad-bhagavad-gita-adhyaya-atharava || श्रीमद्‌भगवद्‌गीता अध्याय अठरावा || मूळ अठराव्या अध्यायाचा प्रारंभ अथाष्टादशोऽध्याय:अर्थ अठरावा अध्याय सुरु होतो. मूळ श्लोक अर्जुन उवाचसंन्यासस्य महाबाहो तत्त्वमिच्छामि वेदितुम्‌ ।त्यागस्य च हृषीकेश पृथक्केशिनिषूदन ॥ १८-१ ॥ संदर्भित अन्वयार्थ अर्जुन = अर्जुन, उवाच = म्हणाला, महाबाहो = हे…

श्रीमद्‌भगवद्‌गीता अध्याय सतरावा(श्रद्धात्रयविभागयोग):(Srimad Bhagavad Gita Adhyaya Satarava)

srimad-bhagavad-gita-adhyaya-satarava || श्रीमद्‌भगवद्‌गीता अध्याय सतरावा || मूळ सतराव्या अध्यायाचा प्रारंभ अथ सप्तदशोऽध्यायःअर्थ सतरावा अध्याय सुरु होतो. मूळ श्लोक अर्जुन उवाचये शास्त्रविधिमुत्सृज्य यजन्ते श्रद्धयान्विताः ।तेषां निष्ठा तु का कृष्ण सत्त्वमाहो रजस्तमः ॥ १७-१ ॥ संदर्भित अन्वयार्थ अर्जुन = अर्जुन, उवाच =…

श्रीमद्‌भगवद्‌गीता अध्याय सोळावा (दैवासुरसंपद्विभागयोग): (srimad Bhagavad Gita Adhyaya Solava)

srimad-bhagavad-gita-adhyaya-solava || श्रीमद्‌भगवद्‌गीता अध्याय सोळावा || मूळ सोळाव्या अध्यायाचा प्रारंभ अथ षोडशोऽध्यायःअर्थ सोळावा अध्याय सुरु होतो. मूळ श्लोक श्रीभगवानुवाचअभयं सत्त्वसंशुद्धिर्ज्ञानयोगव्यवस्थितिः ।दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम्‌ ॥ १६-१ ॥ संदर्भित अन्वयार्थ श्रीभगवान = भगवान श्रीकृष्ण, उवाच = म्हणाले अभयम्‌ = भयाचा संपूर्ण…

श्रीमद्‌भगवद्‌गीता अध्याय पंधरावा(पुरुषोत्तमयोग) :(Srimad Bhagavad Gita Adhyaya Pandharava)

srimad-bhagavad-gita-adhyaya-pandharava || श्रीमद्‌भगवद्‌गीता अध्याय पंधरावा || मूळ पंधराव्या अध्यायाचा प्रारंभ अथ पञ्चदशोऽध्यायःअर्थ पंधरावा अध्याय सुरु होतो. मूळ श्लोक श्रीभगवानुवाचऊर्ध्वमूलमधःशाखमश्वत्थं प्राहुरव्ययम्‌ ।छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवित्‌ ॥ १५-१ ॥ संदर्भित अन्वयार्थ श्रीभगवान = भगवान श्रीकृष्ण, उवाच = म्हणाले, ऊर्ध्वमूलम्‌ =…

श्रीमद्‌भगवद्‌गीता अध्याय चौदावा (गुणत्रयविभागयोग) : (Srimad Bhagavad Gita Adhyaya Chaudava)

srimad-bhagavad-gita-adhyaya-chaudava || श्रीमद्‌भगवद्‌गीता अध्याय चौदावा || मूळ चौदाव्या अध्यायाचा प्रारंभ अथ चतुर्दशोऽध्यायःअर्थ चौदावा अध्याय सुरु होतो. मूळ श्लोक श्रीभगवानुवाचपरं भूयः प्रवक्ष्यामि ज्ञानानां ज्ञानमुत्तमम्‌ ।यज्ज्ञात्वा मुनयः सर्वे परां सिद्धिमितो गताः ॥ १४-१ ॥ संदर्भित अन्वयार्थ श्रीभगवान = भगवान श्रीकृष्ण, उवाच = म्हणाले,…

श्रीमद्‌भगवद्‌गीता अध्याय तेरावा (क्षेत्रक्षत्रज्ञविभागयोग):(Srimad Bhagavad Gita Adhyaya Terava)

srimad-bhagavad-gita-adhyaya-terava || श्रीमद्‌भगवद्‌गीता अध्याय तेरावा || मूळ तेराव्या अध्यायाचा प्रारंभ अथ त्रयोदशोऽध्यायः अर्थ तेरावा अध्याय सुरु होतो. मूळ श्लोक श्रीभगवानुवाच इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते । एतद्यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः ॥ १३-१ ॥ संदर्भित अन्वयार्थ श्रीभगवान = भगवान श्रीकृष्ण, उवाच =…

श्रीमद्‌भगवद्‌गीता अध्याय अकरावा (विश्वरूपदर्शनयोग) : (Srimad Bhagavad Gita Adhyaya Akarava)

srimad-bhagavad-gita-adhyaya-akarava || श्रीमद्‌भगवद्‌गीता अध्याय अकरावा || मूळ अकराव्या अध्यायाचा प्रारंभ अथैकादशोऽध्यायःअर्थ अकरावा अध्याय सुरु होतो. मूळ श्लोक अर्जुन उवाचमदनुग्रहाय परमं गुह्यमध्यात्मसञ्ज्ञितम्‌ ।यत्त्वयोक्तं वचस्तेन मोहोऽयं विगतो मम ॥ ११-१ ॥ संदर्भित अन्वयार्थ अर्जुन = अर्जुन, उवाच = म्हणाला, मदनुग्रहाय = माझ्यावर अनुग्रह…

श्रीमद्‌भगवद्‌गीता अध्याय दहावा (विभूतियोग) :(Srimad Bhagavad Gita Adhyaya Dahava)

srimad-bhagavad-gita-adhyaya-dahava || श्रीमद्‌भगवद्‌गीता अध्याय दहावा || मूळ श्लोक श्रीभगवानुवाचभूय एव महाबाहो शृणु मे परमं वचः ।यत्तेऽहं प्रीयमाणाय वक्ष्यामि हितकाम्यया ॥ १०-१ ॥ संदर्भित अन्वयार्थ श्रीभगवान = भगवान श्रीकृष्ण, उवाच = म्हणाले, महाबाहो = हे महाबाहो अर्जुना, प्रीयमाणाय = माझ्याबद्दल अत्यधिक…

श्रीमद्‌भगवद्‌गीता अध्याय नववा (राजविद्याराजगुह्ययोग) :(Srimad Bhagavad Gita Adhyaya Navava)

srimad-bhagavad-gita-adhyaya-navava || श्रीमद्‌भगवद्‌गीता अध्याय नववा || मूळ श्लोक श्रीभगवानुवाचइदं तु ते गुह्यतमं प्रवक्ष्याम्यनसूयवे ।ज्ञानं विज्ञानसहितं यज्ञात्वा मोक्ष्यसेऽशुभात्‌ ॥ ९-१ ॥ संदर्भित अन्वयार्थ श्रीभगवान = भगवान श्रीकृष्ण, उवाच = म्हणाले, इदम्‌ = हे, गुह्यतमम्‌ = परम गोपनीय, विज्ञानसहितम्‌ = विज्ञानासहित असे,…